Declension table of ?svayamāgatā

Deva

FeminineSingularDualPlural
Nominativesvayamāgatā svayamāgate svayamāgatāḥ
Vocativesvayamāgate svayamāgate svayamāgatāḥ
Accusativesvayamāgatām svayamāgate svayamāgatāḥ
Instrumentalsvayamāgatayā svayamāgatābhyām svayamāgatābhiḥ
Dativesvayamāgatāyai svayamāgatābhyām svayamāgatābhyaḥ
Ablativesvayamāgatāyāḥ svayamāgatābhyām svayamāgatābhyaḥ
Genitivesvayamāgatāyāḥ svayamāgatayoḥ svayamāgatānām
Locativesvayamāgatāyām svayamāgatayoḥ svayamāgatāsu

Adverb -svayamāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria