सुबन्तावली ?स्वयमागत

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयमागतम् स्वयमागते स्वयमागतानि
सम्बोधनम्स्वयमागत स्वयमागते स्वयमागतानि
द्वितीयास्वयमागतम् स्वयमागते स्वयमागतानि
तृतीयास्वयमागतेन स्वयमागताभ्याम् स्वयमागतैः
चतुर्थीस्वयमागताय स्वयमागताभ्याम् स्वयमागतेभ्यः
पञ्चमीस्वयमागतात् स्वयमागताभ्याम् स्वयमागतेभ्यः
षष्ठीस्वयमागतस्य स्वयमागतयोः स्वयमागतानाम्
सप्तमीस्वयमागते स्वयमागतयोः स्वयमागतेषु

समास स्वयमागत

अव्यय ॰स्वयमागतम् ॰स्वयमागतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria