Declension table of ?svayāvan

Deva

MasculineSingularDualPlural
Nominativesvayāvā svayāvānau svayāvānaḥ
Vocativesvayāvan svayāvānau svayāvānaḥ
Accusativesvayāvānam svayāvānau svayāvnaḥ
Instrumentalsvayāvnā svayāvabhyām svayāvabhiḥ
Dativesvayāvne svayāvabhyām svayāvabhyaḥ
Ablativesvayāvnaḥ svayāvabhyām svayāvabhyaḥ
Genitivesvayāvnaḥ svayāvnoḥ svayāvnām
Locativesvayāvni svayāvani svayāvnoḥ svayāvasu

Compound svayāva -

Adverb -svayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria