Declension table of svayaṃvyakta

Deva

MasculineSingularDualPlural
Nominativesvayaṃvyaktaḥ svayaṃvyaktau svayaṃvyaktāḥ
Vocativesvayaṃvyakta svayaṃvyaktau svayaṃvyaktāḥ
Accusativesvayaṃvyaktam svayaṃvyaktau svayaṃvyaktān
Instrumentalsvayaṃvyaktena svayaṃvyaktābhyām svayaṃvyaktaiḥ svayaṃvyaktebhiḥ
Dativesvayaṃvyaktāya svayaṃvyaktābhyām svayaṃvyaktebhyaḥ
Ablativesvayaṃvyaktāt svayaṃvyaktābhyām svayaṃvyaktebhyaḥ
Genitivesvayaṃvyaktasya svayaṃvyaktayoḥ svayaṃvyaktānām
Locativesvayaṃvyakte svayaṃvyaktayoḥ svayaṃvyakteṣu

Compound svayaṃvyakta -

Adverb -svayaṃvyaktam -svayaṃvyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria