Declension table of ?svayaṃvaravṛtā

Deva

FeminineSingularDualPlural
Nominativesvayaṃvaravṛtā svayaṃvaravṛte svayaṃvaravṛtāḥ
Vocativesvayaṃvaravṛte svayaṃvaravṛte svayaṃvaravṛtāḥ
Accusativesvayaṃvaravṛtām svayaṃvaravṛte svayaṃvaravṛtāḥ
Instrumentalsvayaṃvaravṛtayā svayaṃvaravṛtābhyām svayaṃvaravṛtābhiḥ
Dativesvayaṃvaravṛtāyai svayaṃvaravṛtābhyām svayaṃvaravṛtābhyaḥ
Ablativesvayaṃvaravṛtāyāḥ svayaṃvaravṛtābhyām svayaṃvaravṛtābhyaḥ
Genitivesvayaṃvaravṛtāyāḥ svayaṃvaravṛtayoḥ svayaṃvaravṛtānām
Locativesvayaṃvaravṛtāyām svayaṃvaravṛtayoḥ svayaṃvaravṛtāsu

Adverb -svayaṃvaravṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria