Declension table of ?svayaṃvarastha

Deva

NeuterSingularDualPlural
Nominativesvayaṃvarastham svayaṃvarasthe svayaṃvarasthāni
Vocativesvayaṃvarastha svayaṃvarasthe svayaṃvarasthāni
Accusativesvayaṃvarastham svayaṃvarasthe svayaṃvarasthāni
Instrumentalsvayaṃvarasthena svayaṃvarasthābhyām svayaṃvarasthaiḥ
Dativesvayaṃvarasthāya svayaṃvarasthābhyām svayaṃvarasthebhyaḥ
Ablativesvayaṃvarasthāt svayaṃvarasthābhyām svayaṃvarasthebhyaḥ
Genitivesvayaṃvarasthasya svayaṃvarasthayoḥ svayaṃvarasthānām
Locativesvayaṃvarasthe svayaṃvarasthayoḥ svayaṃvarastheṣu

Compound svayaṃvarastha -

Adverb -svayaṃvarastham -svayaṃvarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria