सुबन्तावली ?स्वयंवरस्थ

Roma

पुमान्एकद्विबहु
प्रथमास्वयंवरस्थः स्वयंवरस्थौ स्वयंवरस्थाः
सम्बोधनम्स्वयंवरस्थ स्वयंवरस्थौ स्वयंवरस्थाः
द्वितीयास्वयंवरस्थम् स्वयंवरस्थौ स्वयंवरस्थान्
तृतीयास्वयंवरस्थेन स्वयंवरस्थाभ्याम् स्वयंवरस्थैः स्वयंवरस्थेभिः
चतुर्थीस्वयंवरस्थाय स्वयंवरस्थाभ्याम् स्वयंवरस्थेभ्यः
पञ्चमीस्वयंवरस्थात् स्वयंवरस्थाभ्याम् स्वयंवरस्थेभ्यः
षष्ठीस्वयंवरस्थस्य स्वयंवरस्थयोः स्वयंवरस्थानाम्
सप्तमीस्वयंवरस्थे स्वयंवरस्थयोः स्वयंवरस्थेषु

समास स्वयंवरस्थ

अव्यय ॰स्वयंवरस्थम् ॰स्वयंवरस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria