Declension table of svayaṃvaramantra

Deva

NeuterSingularDualPlural
Nominativesvayaṃvaramantram svayaṃvaramantre svayaṃvaramantrāṇi
Vocativesvayaṃvaramantra svayaṃvaramantre svayaṃvaramantrāṇi
Accusativesvayaṃvaramantram svayaṃvaramantre svayaṃvaramantrāṇi
Instrumentalsvayaṃvaramantreṇa svayaṃvaramantrābhyām svayaṃvaramantraiḥ
Dativesvayaṃvaramantrāya svayaṃvaramantrābhyām svayaṃvaramantrebhyaḥ
Ablativesvayaṃvaramantrāt svayaṃvaramantrābhyām svayaṃvaramantrebhyaḥ
Genitivesvayaṃvaramantrasya svayaṃvaramantrayoḥ svayaṃvaramantrāṇām
Locativesvayaṃvaramantre svayaṃvaramantrayoḥ svayaṃvaramantreṣu

Compound svayaṃvaramantra -

Adverb -svayaṃvaramantram -svayaṃvaramantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria