Declension table of ?svayaṃvaha

Deva

NeuterSingularDualPlural
Nominativesvayaṃvaham svayaṃvahe svayaṃvahāni
Vocativesvayaṃvaha svayaṃvahe svayaṃvahāni
Accusativesvayaṃvaham svayaṃvahe svayaṃvahāni
Instrumentalsvayaṃvahena svayaṃvahābhyām svayaṃvahaiḥ
Dativesvayaṃvahāya svayaṃvahābhyām svayaṃvahebhyaḥ
Ablativesvayaṃvahāt svayaṃvahābhyām svayaṃvahebhyaḥ
Genitivesvayaṃvahasya svayaṃvahayoḥ svayaṃvahānām
Locativesvayaṃvahe svayaṃvahayoḥ svayaṃvaheṣu

Compound svayaṃvaha -

Adverb -svayaṃvaham -svayaṃvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria