Declension table of ?svayaṃvṛta

Deva

MasculineSingularDualPlural
Nominativesvayaṃvṛtaḥ svayaṃvṛtau svayaṃvṛtāḥ
Vocativesvayaṃvṛta svayaṃvṛtau svayaṃvṛtāḥ
Accusativesvayaṃvṛtam svayaṃvṛtau svayaṃvṛtān
Instrumentalsvayaṃvṛtena svayaṃvṛtābhyām svayaṃvṛtaiḥ svayaṃvṛtebhiḥ
Dativesvayaṃvṛtāya svayaṃvṛtābhyām svayaṃvṛtebhyaḥ
Ablativesvayaṃvṛtāt svayaṃvṛtābhyām svayaṃvṛtebhyaḥ
Genitivesvayaṃvṛtasya svayaṃvṛtayoḥ svayaṃvṛtānām
Locativesvayaṃvṛte svayaṃvṛtayoḥ svayaṃvṛteṣu

Compound svayaṃvṛta -

Adverb -svayaṃvṛtam -svayaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria