Declension table of ?svayaṃsrastā

Deva

FeminineSingularDualPlural
Nominativesvayaṃsrastā svayaṃsraste svayaṃsrastāḥ
Vocativesvayaṃsraste svayaṃsraste svayaṃsrastāḥ
Accusativesvayaṃsrastām svayaṃsraste svayaṃsrastāḥ
Instrumentalsvayaṃsrastayā svayaṃsrastābhyām svayaṃsrastābhiḥ
Dativesvayaṃsrastāyai svayaṃsrastābhyām svayaṃsrastābhyaḥ
Ablativesvayaṃsrastāyāḥ svayaṃsrastābhyām svayaṃsrastābhyaḥ
Genitivesvayaṃsrastāyāḥ svayaṃsrastayoḥ svayaṃsrastānām
Locativesvayaṃsrastāyām svayaṃsrastayoḥ svayaṃsrastāsu

Adverb -svayaṃsrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria