सुबन्तावली ?स्वयंस्रस्त

Roma

पुमान्एकद्विबहु
प्रथमास्वयंस्रस्तः स्वयंस्रस्तौ स्वयंस्रस्ताः
सम्बोधनम्स्वयंस्रस्त स्वयंस्रस्तौ स्वयंस्रस्ताः
द्वितीयास्वयंस्रस्तम् स्वयंस्रस्तौ स्वयंस्रस्तान्
तृतीयास्वयंस्रस्तेन स्वयंस्रस्ताभ्याम् स्वयंस्रस्तैः स्वयंस्रस्तेभिः
चतुर्थीस्वयंस्रस्ताय स्वयंस्रस्ताभ्याम् स्वयंस्रस्तेभ्यः
पञ्चमीस्वयंस्रस्तात् स्वयंस्रस्ताभ्याम् स्वयंस्रस्तेभ्यः
षष्ठीस्वयंस्रस्तस्य स्वयंस्रस्तयोः स्वयंस्रस्तानाम्
सप्तमीस्वयंस्रस्ते स्वयंस्रस्तयोः स्वयंस्रस्तेषु

समास स्वयंस्रस्त

अव्यय ॰स्वयंस्रस्तम् ॰स्वयंस्रस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria