Declension table of ?svayaṃsiddhā

Deva

FeminineSingularDualPlural
Nominativesvayaṃsiddhā svayaṃsiddhe svayaṃsiddhāḥ
Vocativesvayaṃsiddhe svayaṃsiddhe svayaṃsiddhāḥ
Accusativesvayaṃsiddhām svayaṃsiddhe svayaṃsiddhāḥ
Instrumentalsvayaṃsiddhayā svayaṃsiddhābhyām svayaṃsiddhābhiḥ
Dativesvayaṃsiddhāyai svayaṃsiddhābhyām svayaṃsiddhābhyaḥ
Ablativesvayaṃsiddhāyāḥ svayaṃsiddhābhyām svayaṃsiddhābhyaḥ
Genitivesvayaṃsiddhāyāḥ svayaṃsiddhayoḥ svayaṃsiddhānām
Locativesvayaṃsiddhāyām svayaṃsiddhayoḥ svayaṃsiddhāsu

Adverb -svayaṃsiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria