Declension table of ?svayaṃsaṃyoga

Deva

MasculineSingularDualPlural
Nominativesvayaṃsaṃyogaḥ svayaṃsaṃyogau svayaṃsaṃyogāḥ
Vocativesvayaṃsaṃyoga svayaṃsaṃyogau svayaṃsaṃyogāḥ
Accusativesvayaṃsaṃyogam svayaṃsaṃyogau svayaṃsaṃyogān
Instrumentalsvayaṃsaṃyogena svayaṃsaṃyogābhyām svayaṃsaṃyogaiḥ svayaṃsaṃyogebhiḥ
Dativesvayaṃsaṃyogāya svayaṃsaṃyogābhyām svayaṃsaṃyogebhyaḥ
Ablativesvayaṃsaṃyogāt svayaṃsaṃyogābhyām svayaṃsaṃyogebhyaḥ
Genitivesvayaṃsaṃyogasya svayaṃsaṃyogayoḥ svayaṃsaṃyogānām
Locativesvayaṃsaṃyoge svayaṃsaṃyogayoḥ svayaṃsaṃyogeṣu

Compound svayaṃsaṃyoga -

Adverb -svayaṃsaṃyogam -svayaṃsaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria