Declension table of ?svayaṃsaṃviddha

Deva

NeuterSingularDualPlural
Nominativesvayaṃsaṃviddham svayaṃsaṃviddhe svayaṃsaṃviddhāni
Vocativesvayaṃsaṃviddha svayaṃsaṃviddhe svayaṃsaṃviddhāni
Accusativesvayaṃsaṃviddham svayaṃsaṃviddhe svayaṃsaṃviddhāni
Instrumentalsvayaṃsaṃviddhena svayaṃsaṃviddhābhyām svayaṃsaṃviddhaiḥ
Dativesvayaṃsaṃviddhāya svayaṃsaṃviddhābhyām svayaṃsaṃviddhebhyaḥ
Ablativesvayaṃsaṃviddhāt svayaṃsaṃviddhābhyām svayaṃsaṃviddhebhyaḥ
Genitivesvayaṃsaṃviddhasya svayaṃsaṃviddhayoḥ svayaṃsaṃviddhānām
Locativesvayaṃsaṃviddhe svayaṃsaṃviddhayoḥ svayaṃsaṃviddheṣu

Compound svayaṃsaṃviddha -

Adverb -svayaṃsaṃviddham -svayaṃsaṃviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria