Declension table of ?svayampākinī

Deva

FeminineSingularDualPlural
Nominativesvayampākinī svayampākinyau svayampākinyaḥ
Vocativesvayampākini svayampākinyau svayampākinyaḥ
Accusativesvayampākinīm svayampākinyau svayampākinīḥ
Instrumentalsvayampākinyā svayampākinībhyām svayampākinībhiḥ
Dativesvayampākinyai svayampākinībhyām svayampākinībhyaḥ
Ablativesvayampākinyāḥ svayampākinībhyām svayampākinībhyaḥ
Genitivesvayampākinyāḥ svayampākinyoḥ svayampākinīnām
Locativesvayampākinyām svayampākinyoḥ svayampākinīṣu

Compound svayampākini - svayampākinī -

Adverb -svayampākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria