Declension table of ?svayaṅkṛtin

Deva

NeuterSingularDualPlural
Nominativesvayaṅkṛti svayaṅkṛtinī svayaṅkṛtīni
Vocativesvayaṅkṛtin svayaṅkṛti svayaṅkṛtinī svayaṅkṛtīni
Accusativesvayaṅkṛti svayaṅkṛtinī svayaṅkṛtīni
Instrumentalsvayaṅkṛtinā svayaṅkṛtibhyām svayaṅkṛtibhiḥ
Dativesvayaṅkṛtine svayaṅkṛtibhyām svayaṅkṛtibhyaḥ
Ablativesvayaṅkṛtinaḥ svayaṅkṛtibhyām svayaṅkṛtibhyaḥ
Genitivesvayaṅkṛtinaḥ svayaṅkṛtinoḥ svayaṅkṛtinām
Locativesvayaṅkṛtini svayaṅkṛtinoḥ svayaṅkṛtiṣu

Compound svayaṅkṛti -

Adverb -svayaṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria