Declension table of svayañjyotis

Deva

NeuterSingularDualPlural
Nominativesvayañjyotiḥ svayañjyotiṣī svayañjyotīṃṣi
Vocativesvayañjyotiḥ svayañjyotiṣī svayañjyotīṃṣi
Accusativesvayañjyotiḥ svayañjyotiṣī svayañjyotīṃṣi
Instrumentalsvayañjyotiṣā svayañjyotirbhyām svayañjyotirbhiḥ
Dativesvayañjyotiṣe svayañjyotirbhyām svayañjyotirbhyaḥ
Ablativesvayañjyotiṣaḥ svayañjyotirbhyām svayañjyotirbhyaḥ
Genitivesvayañjyotiṣaḥ svayañjyotiṣoḥ svayañjyotiṣām
Locativesvayañjyotiṣi svayañjyotiṣoḥ svayañjyotiḥṣu

Compound svayañjyotis -

Adverb -svayañjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria