Declension table of svayañjyotiḥsvabhāva

Deva

NeuterSingularDualPlural
Nominativesvayañjyotiḥsvabhāvam svayañjyotiḥsvabhāve svayañjyotiḥsvabhāvāni
Vocativesvayañjyotiḥsvabhāva svayañjyotiḥsvabhāve svayañjyotiḥsvabhāvāni
Accusativesvayañjyotiḥsvabhāvam svayañjyotiḥsvabhāve svayañjyotiḥsvabhāvāni
Instrumentalsvayañjyotiḥsvabhāvena svayañjyotiḥsvabhāvābhyām svayañjyotiḥsvabhāvaiḥ
Dativesvayañjyotiḥsvabhāvāya svayañjyotiḥsvabhāvābhyām svayañjyotiḥsvabhāvebhyaḥ
Ablativesvayañjyotiḥsvabhāvāt svayañjyotiḥsvabhāvābhyām svayañjyotiḥsvabhāvebhyaḥ
Genitivesvayañjyotiḥsvabhāvasya svayañjyotiḥsvabhāvayoḥ svayañjyotiḥsvabhāvānām
Locativesvayañjyotiḥsvabhāve svayañjyotiḥsvabhāvayoḥ svayañjyotiḥsvabhāveṣu

Compound svayañjyotiḥsvabhāva -

Adverb -svayañjyotiḥsvabhāvam -svayañjyotiḥsvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria