Declension table of ?svayañjātā

Deva

FeminineSingularDualPlural
Nominativesvayañjātā svayañjāte svayañjātāḥ
Vocativesvayañjāte svayañjāte svayañjātāḥ
Accusativesvayañjātām svayañjāte svayañjātāḥ
Instrumentalsvayañjātayā svayañjātābhyām svayañjātābhiḥ
Dativesvayañjātāyai svayañjātābhyām svayañjātābhyaḥ
Ablativesvayañjātāyāḥ svayañjātābhyām svayañjātābhyaḥ
Genitivesvayañjātāyāḥ svayañjātayoḥ svayañjātānām
Locativesvayañjātāyām svayañjātayoḥ svayañjātāsu

Adverb -svayañjātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria