सुबन्तावली स्वयञ्जात

Roma

पुमान्एकद्विबहु
प्रथमास्वयञ्जातः स्वयञ्जातौ स्वयञ्जाताः
सम्बोधनम्स्वयञ्जात स्वयञ्जातौ स्वयञ्जाताः
द्वितीयास्वयञ्जातम् स्वयञ्जातौ स्वयञ्जातान्
तृतीयास्वयञ्जातेन स्वयञ्जाताभ्याम् स्वयञ्जातैः स्वयञ्जातेभिः
चतुर्थीस्वयञ्जाताय स्वयञ्जाताभ्याम् स्वयञ्जातेभ्यः
पञ्चमीस्वयञ्जातात् स्वयञ्जाताभ्याम् स्वयञ्जातेभ्यः
षष्ठीस्वयञ्जातस्य स्वयञ्जातयोः स्वयञ्जातानाम्
सप्तमीस्वयञ्जाते स्वयञ्जातयोः स्वयञ्जातेषु

समास स्वयञ्जात

अव्यय ॰स्वयञ्जातम् ॰स्वयञ्जातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria