Declension table of svayañjāta

Deva

MasculineSingularDualPlural
Nominativesvayañjātaḥ svayañjātau svayañjātāḥ
Vocativesvayañjāta svayañjātau svayañjātāḥ
Accusativesvayañjātam svayañjātau svayañjātān
Instrumentalsvayañjātena svayañjātābhyām svayañjātaiḥ svayañjātebhiḥ
Dativesvayañjātāya svayañjātābhyām svayañjātebhyaḥ
Ablativesvayañjātāt svayañjātābhyām svayañjātebhyaḥ
Genitivesvayañjātasya svayañjātayoḥ svayañjātānām
Locativesvayañjāte svayañjātayoḥ svayañjāteṣu

Compound svayañjāta -

Adverb -svayañjātam -svayañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria