Declension table of ?svayaṅgraha

Deva

MasculineSingularDualPlural
Nominativesvayaṅgrahaḥ svayaṅgrahau svayaṅgrahāḥ
Vocativesvayaṅgraha svayaṅgrahau svayaṅgrahāḥ
Accusativesvayaṅgraham svayaṅgrahau svayaṅgrahān
Instrumentalsvayaṅgraheṇa svayaṅgrahābhyām svayaṅgrahaiḥ svayaṅgrahebhiḥ
Dativesvayaṅgrahāya svayaṅgrahābhyām svayaṅgrahebhyaḥ
Ablativesvayaṅgrahāt svayaṅgrahābhyām svayaṅgrahebhyaḥ
Genitivesvayaṅgrahasya svayaṅgrahayoḥ svayaṅgrahāṇām
Locativesvayaṅgrahe svayaṅgrahayoḥ svayaṅgraheṣu

Compound svayaṅgraha -

Adverb -svayaṅgraham -svayaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria