सुबन्तावली ?स्वयङ्ग्रहण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयङ्ग्रहणम् स्वयङ्ग्रहणे स्वयङ्ग्रहणानि
सम्बोधनम्स्वयङ्ग्रहण स्वयङ्ग्रहणे स्वयङ्ग्रहणानि
द्वितीयास्वयङ्ग्रहणम् स्वयङ्ग्रहणे स्वयङ्ग्रहणानि
तृतीयास्वयङ्ग्रहणेन स्वयङ्ग्रहणाभ्याम् स्वयङ्ग्रहणैः
चतुर्थीस्वयङ्ग्रहणाय स्वयङ्ग्रहणाभ्याम् स्वयङ्ग्रहणेभ्यः
पञ्चमीस्वयङ्ग्रहणात् स्वयङ्ग्रहणाभ्याम् स्वयङ्ग्रहणेभ्यः
षष्ठीस्वयङ्ग्रहणस्य स्वयङ्ग्रहणयोः स्वयङ्ग्रहणानाम्
सप्तमीस्वयङ्ग्रहणे स्वयङ्ग्रहणयोः स्वयङ्ग्रहणेषु

समास स्वयङ्ग्रहण

अव्यय ॰स्वयङ्ग्रहणम् ॰स्वयङ्ग्रहणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria