Declension table of ?svayaṅgrāhapraṇaya

Deva

MasculineSingularDualPlural
Nominativesvayaṅgrāhapraṇayaḥ svayaṅgrāhapraṇayau svayaṅgrāhapraṇayāḥ
Vocativesvayaṅgrāhapraṇaya svayaṅgrāhapraṇayau svayaṅgrāhapraṇayāḥ
Accusativesvayaṅgrāhapraṇayam svayaṅgrāhapraṇayau svayaṅgrāhapraṇayān
Instrumentalsvayaṅgrāhapraṇayena svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayaiḥ svayaṅgrāhapraṇayebhiḥ
Dativesvayaṅgrāhapraṇayāya svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayebhyaḥ
Ablativesvayaṅgrāhapraṇayāt svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayebhyaḥ
Genitivesvayaṅgrāhapraṇayasya svayaṅgrāhapraṇayayoḥ svayaṅgrāhapraṇayānām
Locativesvayaṅgrāhapraṇaye svayaṅgrāhapraṇayayoḥ svayaṅgrāhapraṇayeṣu

Compound svayaṅgrāhapraṇaya -

Adverb -svayaṅgrāhapraṇayam -svayaṅgrāhapraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria