सुबन्तावली ?स्वयङ्ग्राह

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयङ्ग्राहम् स्वयङ्ग्राहे स्वयङ्ग्राहाणि
सम्बोधनम्स्वयङ्ग्राह स्वयङ्ग्राहे स्वयङ्ग्राहाणि
द्वितीयास्वयङ्ग्राहम् स्वयङ्ग्राहे स्वयङ्ग्राहाणि
तृतीयास्वयङ्ग्राहेण स्वयङ्ग्राहाभ्याम् स्वयङ्ग्राहैः
चतुर्थीस्वयङ्ग्राहाय स्वयङ्ग्राहाभ्याम् स्वयङ्ग्राहेभ्यः
पञ्चमीस्वयङ्ग्राहात् स्वयङ्ग्राहाभ्याम् स्वयङ्ग्राहेभ्यः
षष्ठीस्वयङ्ग्राहस्य स्वयङ्ग्राहयोः स्वयङ्ग्राहाणाम्
सप्तमीस्वयङ्ग्राहे स्वयङ्ग्राहयोः स्वयङ्ग्राहेषु

समास स्वयङ्ग्राह

अव्यय ॰स्वयङ्ग्राहम् ॰स्वयङ्ग्राहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria