सुबन्तावली स्वयम्भुवसूत्रसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमास्वयम्भुवसूत्रसङ्ग्रहः स्वयम्भुवसूत्रसङ्ग्रहौ स्वयम्भुवसूत्रसङ्ग्रहाः
सम्बोधनम्स्वयम्भुवसूत्रसङ्ग्रह स्वयम्भुवसूत्रसङ्ग्रहौ स्वयम्भुवसूत्रसङ्ग्रहाः
द्वितीयास्वयम्भुवसूत्रसङ्ग्रहम् स्वयम्भुवसूत्रसङ्ग्रहौ स्वयम्भुवसूत्रसङ्ग्रहान्
तृतीयास्वयम्भुवसूत्रसङ्ग्रहेण स्वयम्भुवसूत्रसङ्ग्रहाभ्याम् स्वयम्भुवसूत्रसङ्ग्रहैः स्वयम्भुवसूत्रसङ्ग्रहेभिः
चतुर्थीस्वयम्भुवसूत्रसङ्ग्रहाय स्वयम्भुवसूत्रसङ्ग्रहाभ्याम् स्वयम्भुवसूत्रसङ्ग्रहेभ्यः
पञ्चमीस्वयम्भुवसूत्रसङ्ग्रहात् स्वयम्भुवसूत्रसङ्ग्रहाभ्याम् स्वयम्भुवसूत्रसङ्ग्रहेभ्यः
षष्ठीस्वयम्भुवसूत्रसङ्ग्रहस्य स्वयम्भुवसूत्रसङ्ग्रहयोः स्वयम्भुवसूत्रसङ्ग्रहाणाम्
सप्तमीस्वयम्भुवसूत्रसङ्ग्रहे स्वयम्भुवसूत्रसङ्ग्रहयोः स्वयम्भुवसूत्रसङ्ग्रहेषु

समास स्वयम्भुवसूत्रसङ्ग्रह

अव्यय ॰स्वयम्भुवसूत्रसङ्ग्रहम् ॰स्वयम्भुवसूत्रसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria