Declension table of svayambhuva

Deva

NeuterSingularDualPlural
Nominativesvayambhuvam svayambhuve svayambhuvāni
Vocativesvayambhuva svayambhuve svayambhuvāni
Accusativesvayambhuvam svayambhuve svayambhuvāni
Instrumentalsvayambhuvena svayambhuvābhyām svayambhuvaiḥ
Dativesvayambhuvāya svayambhuvābhyām svayambhuvebhyaḥ
Ablativesvayambhuvāt svayambhuvābhyām svayambhuvebhyaḥ
Genitivesvayambhuvasya svayambhuvayoḥ svayambhuvānām
Locativesvayambhuve svayambhuvayoḥ svayambhuveṣu

Compound svayambhuva -

Adverb -svayambhuvam -svayambhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria