Declension table of svayambhuva

Deva

MasculineSingularDualPlural
Nominativesvayambhuvaḥ svayambhuvau svayambhuvāḥ
Vocativesvayambhuva svayambhuvau svayambhuvāḥ
Accusativesvayambhuvam svayambhuvau svayambhuvān
Instrumentalsvayambhuvena svayambhuvābhyām svayambhuvaiḥ svayambhuvebhiḥ
Dativesvayambhuvāya svayambhuvābhyām svayambhuvebhyaḥ
Ablativesvayambhuvāt svayambhuvābhyām svayambhuvebhyaḥ
Genitivesvayambhuvasya svayambhuvayoḥ svayambhuvānām
Locativesvayambhuve svayambhuvayoḥ svayambhuveṣu

Compound svayambhuva -

Adverb -svayambhuvam -svayambhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria