Declension table of svayambhūpurāṇa

Deva

NeuterSingularDualPlural
Nominativesvayambhūpurāṇam svayambhūpurāṇe svayambhūpurāṇāni
Vocativesvayambhūpurāṇa svayambhūpurāṇe svayambhūpurāṇāni
Accusativesvayambhūpurāṇam svayambhūpurāṇe svayambhūpurāṇāni
Instrumentalsvayambhūpurāṇena svayambhūpurāṇābhyām svayambhūpurāṇaiḥ
Dativesvayambhūpurāṇāya svayambhūpurāṇābhyām svayambhūpurāṇebhyaḥ
Ablativesvayambhūpurāṇāt svayambhūpurāṇābhyām svayambhūpurāṇebhyaḥ
Genitivesvayambhūpurāṇasya svayambhūpurāṇayoḥ svayambhūpurāṇānām
Locativesvayambhūpurāṇe svayambhūpurāṇayoḥ svayambhūpurāṇeṣu

Compound svayambhūpurāṇa -

Adverb -svayambhūpurāṇam -svayambhūpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria