Declension table of svayambhūliṅga

Deva

NeuterSingularDualPlural
Nominativesvayambhūliṅgam svayambhūliṅge svayambhūliṅgāni
Vocativesvayambhūliṅga svayambhūliṅge svayambhūliṅgāni
Accusativesvayambhūliṅgam svayambhūliṅge svayambhūliṅgāni
Instrumentalsvayambhūliṅgena svayambhūliṅgābhyām svayambhūliṅgaiḥ
Dativesvayambhūliṅgāya svayambhūliṅgābhyām svayambhūliṅgebhyaḥ
Ablativesvayambhūliṅgāt svayambhūliṅgābhyām svayambhūliṅgebhyaḥ
Genitivesvayambhūliṅgasya svayambhūliṅgayoḥ svayambhūliṅgānām
Locativesvayambhūliṅge svayambhūliṅgayoḥ svayambhūliṅgeṣu

Compound svayambhūliṅga -

Adverb -svayambhūliṅgam -svayambhūliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria