Declension table of svayambhū

Deva

FeminineSingularDualPlural
Nominativesvayambhūḥ svayambhuvau svayambhuvaḥ
Vocativesvayambhūḥ svayambhu svayambhuvau svayambhuvaḥ
Accusativesvayambhuvam svayambhuvau svayambhuvaḥ
Instrumentalsvayambhuvā svayambhūbhyām svayambhūbhiḥ
Dativesvayambhuvai svayambhuve svayambhūbhyām svayambhūbhyaḥ
Ablativesvayambhuvāḥ svayambhuvaḥ svayambhūbhyām svayambhūbhyaḥ
Genitivesvayambhuvāḥ svayambhuvaḥ svayambhuvoḥ svayambhūnām svayambhuvām
Locativesvayambhuvi svayambhuvām svayambhuvoḥ svayambhūṣu

Compound svayambhū -

Adverb -svayambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria