Declension table of ?svavidyut

Deva

NeuterSingularDualPlural
Nominativesvavidyut svavidyutī svavidyunti
Vocativesvavidyut svavidyutī svavidyunti
Accusativesvavidyut svavidyutī svavidyunti
Instrumentalsvavidyutā svavidyudbhyām svavidyudbhiḥ
Dativesvavidyute svavidyudbhyām svavidyudbhyaḥ
Ablativesvavidyutaḥ svavidyudbhyām svavidyudbhyaḥ
Genitivesvavidyutaḥ svavidyutoḥ svavidyutām
Locativesvavidyuti svavidyutoḥ svavidyutsu

Compound svavidyut -

Adverb -svavidyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria