Declension table of ?svavaśya

Deva

NeuterSingularDualPlural
Nominativesvavaśyam svavaśye svavaśyāni
Vocativesvavaśya svavaśye svavaśyāni
Accusativesvavaśyam svavaśye svavaśyāni
Instrumentalsvavaśyena svavaśyābhyām svavaśyaiḥ
Dativesvavaśyāya svavaśyābhyām svavaśyebhyaḥ
Ablativesvavaśyāt svavaśyābhyām svavaśyebhyaḥ
Genitivesvavaśyasya svavaśyayoḥ svavaśyānām
Locativesvavaśye svavaśyayoḥ svavaśyeṣu

Compound svavaśya -

Adverb -svavaśyam -svavaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria