Declension table of ?svavaṃśinī

Deva

FeminineSingularDualPlural
Nominativesvavaṃśinī svavaṃśinyau svavaṃśinyaḥ
Vocativesvavaṃśini svavaṃśinyau svavaṃśinyaḥ
Accusativesvavaṃśinīm svavaṃśinyau svavaṃśinīḥ
Instrumentalsvavaṃśinyā svavaṃśinībhyām svavaṃśinībhiḥ
Dativesvavaṃśinyai svavaṃśinībhyām svavaṃśinībhyaḥ
Ablativesvavaṃśinyāḥ svavaṃśinībhyām svavaṃśinībhyaḥ
Genitivesvavaṃśinyāḥ svavaṃśinyoḥ svavaṃśinīnām
Locativesvavaṃśinyām svavaṃśinyoḥ svavaṃśinīṣu

Compound svavaṃśini - svavaṃśinī -

Adverb -svavaṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria