Declension table of ?svavṛttivāda

Deva

MasculineSingularDualPlural
Nominativesvavṛttivādaḥ svavṛttivādau svavṛttivādāḥ
Vocativesvavṛttivāda svavṛttivādau svavṛttivādāḥ
Accusativesvavṛttivādam svavṛttivādau svavṛttivādān
Instrumentalsvavṛttivādena svavṛttivādābhyām svavṛttivādaiḥ svavṛttivādebhiḥ
Dativesvavṛttivādāya svavṛttivādābhyām svavṛttivādebhyaḥ
Ablativesvavṛttivādāt svavṛttivādābhyām svavṛttivādebhyaḥ
Genitivesvavṛttivādasya svavṛttivādayoḥ svavṛttivādānām
Locativesvavṛttivāde svavṛttivādayoḥ svavṛttivādeṣu

Compound svavṛttivāda -

Adverb -svavṛttivādam -svavṛttivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria