Declension table of svavṛtti

Deva

MasculineSingularDualPlural
Nominativesvavṛttiḥ svavṛttī svavṛttayaḥ
Vocativesvavṛtte svavṛttī svavṛttayaḥ
Accusativesvavṛttim svavṛttī svavṛttīn
Instrumentalsvavṛttinā svavṛttibhyām svavṛttibhiḥ
Dativesvavṛttaye svavṛttibhyām svavṛttibhyaḥ
Ablativesvavṛtteḥ svavṛttibhyām svavṛttibhyaḥ
Genitivesvavṛtteḥ svavṛttyoḥ svavṛttīnām
Locativesvavṛttau svavṛttyoḥ svavṛttiṣu

Compound svavṛtti -

Adverb -svavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria