Declension table of svavṛtti

Deva

FeminineSingularDualPlural
Nominativesvavṛttiḥ svavṛttī svavṛttayaḥ
Vocativesvavṛtte svavṛttī svavṛttayaḥ
Accusativesvavṛttim svavṛttī svavṛttīḥ
Instrumentalsvavṛttyā svavṛttibhyām svavṛttibhiḥ
Dativesvavṛttyai svavṛttaye svavṛttibhyām svavṛttibhyaḥ
Ablativesvavṛttyāḥ svavṛtteḥ svavṛttibhyām svavṛttibhyaḥ
Genitivesvavṛttyāḥ svavṛtteḥ svavṛttyoḥ svavṛttīnām
Locativesvavṛttyām svavṛttau svavṛttyoḥ svavṛttiṣu

Compound svavṛtti -

Adverb -svavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria