Declension table of ?svavṛkti

Deva

NeuterSingularDualPlural
Nominativesvavṛkti svavṛktinī svavṛktīni
Vocativesvavṛkti svavṛktinī svavṛktīni
Accusativesvavṛkti svavṛktinī svavṛktīni
Instrumentalsvavṛktinā svavṛktibhyām svavṛktibhiḥ
Dativesvavṛktine svavṛktibhyām svavṛktibhyaḥ
Ablativesvavṛktinaḥ svavṛktibhyām svavṛktibhyaḥ
Genitivesvavṛktinaḥ svavṛktinoḥ svavṛktīnām
Locativesvavṛktini svavṛktinoḥ svavṛktiṣu

Compound svavṛkti -

Adverb -svavṛkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria