Declension table of ?svavṛkti

Deva

FeminineSingularDualPlural
Nominativesvavṛktiḥ svavṛktī svavṛktayaḥ
Vocativesvavṛkte svavṛktī svavṛktayaḥ
Accusativesvavṛktim svavṛktī svavṛktīḥ
Instrumentalsvavṛktyā svavṛktibhyām svavṛktibhiḥ
Dativesvavṛktyai svavṛktaye svavṛktibhyām svavṛktibhyaḥ
Ablativesvavṛktyāḥ svavṛkteḥ svavṛktibhyām svavṛktibhyaḥ
Genitivesvavṛktyāḥ svavṛkteḥ svavṛktyoḥ svavṛktīnām
Locativesvavṛktyām svavṛktau svavṛktyoḥ svavṛktiṣu

Compound svavṛkti -

Adverb -svavṛkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria