सुबन्तावली ?स्वत्वव्यभिचारित्व

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वत्वव्यभिचारित्वम् स्वत्वव्यभिचारित्वे स्वत्वव्यभिचारित्वानि
सम्बोधनम्स्वत्वव्यभिचारित्व स्वत्वव्यभिचारित्वे स्वत्वव्यभिचारित्वानि
द्वितीयास्वत्वव्यभिचारित्वम् स्वत्वव्यभिचारित्वे स्वत्वव्यभिचारित्वानि
तृतीयास्वत्वव्यभिचारित्वेन स्वत्वव्यभिचारित्वाभ्याम् स्वत्वव्यभिचारित्वैः
चतुर्थीस्वत्वव्यभिचारित्वाय स्वत्वव्यभिचारित्वाभ्याम् स्वत्वव्यभिचारित्वेभ्यः
पञ्चमीस्वत्वव्यभिचारित्वात् स्वत्वव्यभिचारित्वाभ्याम् स्वत्वव्यभिचारित्वेभ्यः
षष्ठीस्वत्वव्यभिचारित्वस्य स्वत्वव्यभिचारित्वयोः स्वत्वव्यभिचारित्वानाम्
सप्तमीस्वत्वव्यभिचारित्वे स्वत्वव्यभिचारित्वयोः स्वत्वव्यभिचारित्वेषु

समास स्वत्वव्यभिचारित्व

अव्यय ॰स्वत्वव्यभिचारित्वम् ॰स्वत्वव्यभिचारित्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria