सुबन्तावली ?स्वत्वविचार

Roma

पुमान्एकद्विबहु
प्रथमास्वत्वविचारः स्वत्वविचारौ स्वत्वविचाराः
सम्बोधनम्स्वत्वविचार स्वत्वविचारौ स्वत्वविचाराः
द्वितीयास्वत्वविचारम् स्वत्वविचारौ स्वत्वविचारान्
तृतीयास्वत्वविचारेण स्वत्वविचाराभ्याम् स्वत्वविचारैः स्वत्वविचारेभिः
चतुर्थीस्वत्वविचाराय स्वत्वविचाराभ्याम् स्वत्वविचारेभ्यः
पञ्चमीस्वत्वविचारात् स्वत्वविचाराभ्याम् स्वत्वविचारेभ्यः
षष्ठीस्वत्वविचारस्य स्वत्वविचारयोः स्वत्वविचाराणाम्
सप्तमीस्वत्वविचारे स्वत्वविचारयोः स्वत्वविचारेषु

समास स्वत्वविचार

अव्यय ॰स्वत्वविचारम् ॰स्वत्वविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria