Declension table of ?svatvabodhana

Deva

NeuterSingularDualPlural
Nominativesvatvabodhanam svatvabodhane svatvabodhanāni
Vocativesvatvabodhana svatvabodhane svatvabodhanāni
Accusativesvatvabodhanam svatvabodhane svatvabodhanāni
Instrumentalsvatvabodhanena svatvabodhanābhyām svatvabodhanaiḥ
Dativesvatvabodhanāya svatvabodhanābhyām svatvabodhanebhyaḥ
Ablativesvatvabodhanāt svatvabodhanābhyām svatvabodhanebhyaḥ
Genitivesvatvabodhanasya svatvabodhanayoḥ svatvabodhanānām
Locativesvatvabodhane svatvabodhanayoḥ svatvabodhaneṣu

Compound svatvabodhana -

Adverb -svatvabodhanam -svatvabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria