सुबन्तावली ?स्वतेजोरश्मिमालिन्

Roma

पुमान्एकद्विबहु
प्रथमास्वतेजोरश्मिमाली स्वतेजोरश्मिमालिनौ स्वतेजोरश्मिमालिनः
सम्बोधनम्स्वतेजोरश्मिमालिन् स्वतेजोरश्मिमालिनौ स्वतेजोरश्मिमालिनः
द्वितीयास्वतेजोरश्मिमालिनम् स्वतेजोरश्मिमालिनौ स्वतेजोरश्मिमालिनः
तृतीयास्वतेजोरश्मिमालिना स्वतेजोरश्मिमालिभ्याम् स्वतेजोरश्मिमालिभिः
चतुर्थीस्वतेजोरश्मिमालिने स्वतेजोरश्मिमालिभ्याम् स्वतेजोरश्मिमालिभ्यः
पञ्चमीस्वतेजोरश्मिमालिनः स्वतेजोरश्मिमालिभ्याम् स्वतेजोरश्मिमालिभ्यः
षष्ठीस्वतेजोरश्मिमालिनः स्वतेजोरश्मिमालिनोः स्वतेजोरश्मिमालिनाम्
सप्तमीस्वतेजोरश्मिमालिनि स्वतेजोरश्मिमालिनोः स्वतेजोरश्मिमालिषु

समास स्वतेजोरश्मिमालि

अव्यय ॰स्वतेजोरश्मिमालि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria