Declension table of ?svatavas

Deva

NeuterSingularDualPlural
Nominativesvatavat svatoṣī svatavāṃsi
Vocativesvatavat svatoṣī svatavāṃsi
Accusativesvatavat svatoṣī svatavāṃsi
Instrumentalsvatoṣā svatavadbhyām svatavadbhiḥ
Dativesvatoṣe svatavadbhyām svatavadbhyaḥ
Ablativesvatoṣaḥ svatavadbhyām svatavadbhyaḥ
Genitivesvatoṣaḥ svatoṣoḥ svatoṣām
Locativesvatoṣi svatoṣoḥ svatavatsu

Compound svatavat -

Adverb -svatavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria