सुबन्तावली ?स्वतवस्

Roma

पुमान्एकद्विबहु
प्रथमास्वतवान् स्वतवांसौ स्वतवांसः
सम्बोधनम्स्वतवन् स्वतवांसौ स्वतवांसः
द्वितीयास्वतवांसम् स्वतवांसौ स्वतोषः
तृतीयास्वतोषा स्वतवद्भ्याम् स्वतवद्भिः
चतुर्थीस्वतोषे स्वतवद्भ्याम् स्वतवद्भ्यः
पञ्चमीस्वतोषः स्वतवद्भ्याम् स्वतवद्भ्यः
षष्ठीस्वतोषः स्वतोषोः स्वतोषाम्
सप्तमीस्वतोषि स्वतोषोः स्वतवत्सु

समास स्वतवत्

अव्यय ॰स्वतवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria