Declension table of svatantrika

Deva

MasculineSingularDualPlural
Nominativesvatantrikaḥ svatantrikau svatantrikāḥ
Vocativesvatantrika svatantrikau svatantrikāḥ
Accusativesvatantrikam svatantrikau svatantrikān
Instrumentalsvatantrikeṇa svatantrikābhyām svatantrikaiḥ svatantrikebhiḥ
Dativesvatantrikāya svatantrikābhyām svatantrikebhyaḥ
Ablativesvatantrikāt svatantrikābhyām svatantrikebhyaḥ
Genitivesvatantrikasya svatantrikayoḥ svatantrikāṇām
Locativesvatantrike svatantrikayoḥ svatantrikeṣu

Compound svatantrika -

Adverb -svatantrikam -svatantrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria