Declension table of ?svatantriṇī

Deva

FeminineSingularDualPlural
Nominativesvatantriṇī svatantriṇyau svatantriṇyaḥ
Vocativesvatantriṇi svatantriṇyau svatantriṇyaḥ
Accusativesvatantriṇīm svatantriṇyau svatantriṇīḥ
Instrumentalsvatantriṇyā svatantriṇībhyām svatantriṇībhiḥ
Dativesvatantriṇyai svatantriṇībhyām svatantriṇībhyaḥ
Ablativesvatantriṇyāḥ svatantriṇībhyām svatantriṇībhyaḥ
Genitivesvatantriṇyāḥ svatantriṇyoḥ svatantriṇīnām
Locativesvatantriṇyām svatantriṇyoḥ svatantriṇīṣu

Compound svatantriṇi - svatantriṇī -

Adverb -svatantriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria