Declension table of svatantra

Deva

NeuterSingularDualPlural
Nominativesvatantram svatantre svatantrāṇi
Vocativesvatantra svatantre svatantrāṇi
Accusativesvatantram svatantre svatantrāṇi
Instrumentalsvatantreṇa svatantrābhyām svatantraiḥ
Dativesvatantrāya svatantrābhyām svatantrebhyaḥ
Ablativesvatantrāt svatantrābhyām svatantrebhyaḥ
Genitivesvatantrasya svatantrayoḥ svatantrāṇām
Locativesvatantre svatantrayoḥ svatantreṣu

Compound svatantra -

Adverb -svatantram -svatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria