Declension table of svatantra

Deva

MasculineSingularDualPlural
Nominativesvatantraḥ svatantrau svatantrāḥ
Vocativesvatantra svatantrau svatantrāḥ
Accusativesvatantram svatantrau svatantrān
Instrumentalsvatantreṇa svatantrābhyām svatantraiḥ svatantrebhiḥ
Dativesvatantrāya svatantrābhyām svatantrebhyaḥ
Ablativesvatantrāt svatantrābhyām svatantrebhyaḥ
Genitivesvatantrasya svatantrayoḥ svatantrāṇām
Locativesvatantre svatantrayoḥ svatantreṣu

Compound svatantra -

Adverb -svatantram -svatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria